B 27-12(1) Manthānabhairavatantra

Manuscript culture infobox

Filmed in: B 27/12
Title: Manthānabhairavatantra
Dimensions: 23 x 5 cm x 21 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 7/7
Remarks: A 1307/3 (41 folios)*2; $


Reel No. B 27/12

Inventory No. 34925

Title Manthānabhairavatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 23.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 27

Lines per Folio 6

Foliation figures in the middle of the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 7/7

Manuscript Features

Excerpts

«Beginning»

hā dīpe prakalpayet |

saṃkhyā tu kathayiṣyāmi dīpānāñ ca maheśvaraṃ |

yathā viṃśati(!) dvātriṃśat .pañcāśad aṣṭottaraṃ śataṃ |

mahāparvva prakartavyā(!) nityaṃ pañcāṣṭaṣoḍaśa |

sadā kāle tathā trīṇi atoʼrdhaṃ naiva kārayet |

anena vidhinā hīnaṃ yo dīpaṃ karttum arhati |

tasya ājñā na saṃvittir vighnaiś caivābhidhīyate |

na ca saṃbhavate (sāhi ) na dīpaṃ vidhivarjitaṃ |

dadate carukāyas tu bhuṃjate narakatrayaṃ | (fol. 23r1–4)



«End»


oṁ namo bhagavate rudrāya nārāyaṇasahitavijña(sbhetāya) lālākhaḍgama(!) mahābalāya rāyarākṣasakulajyeṣṭharāvaṇāya śubhaśravaṇaviditāya trailokyakaṣṭakāya tri(padavidhvaṃsakāya) (saptarṇṇatā) catvaś ca prakaṭasyārtha manu bho 2 rāma 2 avijitadaityāya candrahāsena khaḍgena jaṭāyupakṣacchedanāya laḍagarddabha chinda 2 (damavati) candrahāsena khaḍgam ājñāpayati svāhā || ❁ || (fol. 48r6–48v3)

«Colophon»

jvālāgarddbhaḥ samāptaḥ || ❁ || (fol. 48v3)

Microfilm Details

Reel No. B 27/12

Date of Filming 02-10-1970

Exposures 44

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 04-02-2014

Bibliography