B 27-12(1) Manthānabhairavatantra
Manuscript culture infobox
Filmed in: B 27/12
Title: Manthānabhairavatantra
Dimensions: 23 x 5 cm x 21 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 7/7
Remarks: A 1307/3 (41 folios)*2; $
Reel No. B 27/12
Inventory No. 34925
Title Manthānabhairavatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 23.0 x 5.0 cm
Binding Hole(s) 1, in the center-left
Folios 27
Lines per Folio 6
Foliation figures in the middle of the left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 7/7
Manuscript Features
Excerpts
«Beginning»
hā dīpe prakalpayet |
saṃkhyā tu kathayiṣyāmi dīpānāñ ca maheśvaraṃ |
yathā viṃśati(!) dvātriṃśat .pañcāśad aṣṭottaraṃ śataṃ |
mahāparvva prakartavyā(!) nityaṃ pañcāṣṭaṣoḍaśa |
sadā kāle tathā trīṇi atoʼrdhaṃ naiva kārayet |
anena vidhinā hīnaṃ yo dīpaṃ karttum arhati |
tasya ājñā na saṃvittir vighnaiś caivābhidhīyate |
na ca saṃbhavate (sāhi ) na dīpaṃ vidhivarjitaṃ |
dadate carukāyas tu bhuṃjate narakatrayaṃ | (fol. 23r1–4)
«End»
oṁ namo bhagavate rudrāya nārāyaṇasahitavijña(sbhetāya) lālākhaḍgama(!) mahābalāya rāyarākṣasakulajyeṣṭharāvaṇāya śubhaśravaṇaviditāya trailokyakaṣṭakāya tri(padavidhvaṃsakāya)
(saptarṇṇatā) catvaś ca prakaṭasyārtha manu bho 2 rāma 2 avijitadaityāya candrahāsena khaḍgena jaṭāyupakṣacchedanāya laḍagarddabha chinda 2 (damavati) candrahāsena khaḍgam ājñāpayati svāhā || ❁ || (fol. 48r6–48v3)
«Colophon»
jvālāgarddbhaḥ samāptaḥ || ❁ || (fol. 48v3)
Microfilm Details
Reel No. B 27/12
Date of Filming 02-10-1970
Exposures 44
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 04-02-2014
Bibliography